A 416-15 Pārāśarī(ya)jātaka

Manuscript culture infobox

Filmed in: A 416/15
Title: Pārāśarī[ya]jātaka
Dimensions: 23.6 x 11.1 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/5566
Remarks:

Reel No. A 416/15

Inventory No. 49608

Title Uḍudāyapradīpa

Remarks assigned to the Pārāśarījāta; with commentary by Vināyakaśāstrī Vetāla

Author

Subject Jyautiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 23.6 x 11.1 cm

Binding Hole

Folios 14

Lines per Folio 12–15

Foliation figures in the upper left-hand and lower right-hand margin of the verso; marginal title: pā.sa. is situated above the left-foliation

Scribe ŚrīKṛṣṇa Jośī

Date of Copying VS 1951

Place of Copying Rāmanagara

Place of Deposit NAK

Accession No. 5/5566

Manuscript Features

On the top margin of the fol. 1r is a stamp of HARIKRISHAN and written: puºº śrīkṛṣnajośī patrasaṃkhyā 14

Excerpts

Beginning of the root text

|| śrīḥ ||

siddhāntam aupaniṣadaṃśuddhānāṃ parameṣṭhinaḥ ||
śoṇā(6)dhara mahaḥ kiṃcit (!) vīṇādharam upāsmahe || 1 || (fol. 1r5–6)

Beginning of the commentary

śrīgaṇēśāya namaḥ ||

atha sakalamunipravaraparāśaramatam avalambya jātakapha(2)lādeśaṃ vivakṣuḥ paramakāruṇikaḥ parāśaramatānuyāyī kaścana vicakṣaṇo (3) graṃthāraṃbhe vighnavighātāya śiṣyaśikṣāyai ca maṅgalam ācarati || siddhāntam iti || (fol. 1r1–3)

End of the root text

lagnakarmādhine tārāv anyānyāśrayasaṃsthitau || (!)
rājayogāv iti proktaṃ (7) vikhyāto vijayī bhavet || 41 || (!)

dharmakarmādhine tārāv anyonyā(8)śrayasasthitau ||
rājayogāv itiºº || 42 || (fol. 14r6–8)

End of the commentary

lagnasya (10) paramaśubhatvāt tadīśena kendreśasaṃbandhāyogakārakatvam ubhayor iti kendratrikoṇā(11)dhīśasaṃbandhavat sphuṭaṃ ubhayor anyonyasthānagatatvena viśiṣṭasthānādhīśatvena ca vi(12)śiṣṭarājayogatvam uktam || 41 || 42 || (fol. 14r9–12)

Colophon of the root text

iti laghupārāśarīyoḍu(9)dāyapradīpaḥ sampūrṇam agamat ||    || heraṃba || śrīekavīrā lalitā || (fol. 14r8–9)

Colophon of the commentary

iti śrīvetālopākhyavidvadvaraśrīvi(13)nāyakaśāstriracite laghupārārīvivaraṇe phalādhyāyaḥ paṃcamaḥ || samāptaś cāyaṃ graṃthaḥ ||
liḥ śrīkṛṣṇajośī rāmanagara || saṃ. 1951 | pauṣa kṛºº 6 bhaume divā 3 prahare || (fol. 14r12–13)

Microfilm Details

Reel No. A 416/15

Date of Filming 30-07-1972

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU/MS

Date 02-02-2006